सुबन्तावली ?हजदेश

Roma

पुमान्एकद्विबहु
प्रथमाहजदेशः हजदेशौ हजदेशाः
सम्बोधनम्हजदेश हजदेशौ हजदेशाः
द्वितीयाहजदेशम् हजदेशौ हजदेशान्
तृतीयाहजदेशेन हजदेशाभ्याम् हजदेशैः हजदेशेभिः
चतुर्थीहजदेशाय हजदेशाभ्याम् हजदेशेभ्यः
पञ्चमीहजदेशात् हजदेशाभ्याम् हजदेशेभ्यः
षष्ठीहजदेशस्य हजदेशयोः हजदेशानाम्
सप्तमीहजदेशे हजदेशयोः हजदेशेषु

समास हजदेश

अव्यय ॰हजदेशम् ॰हजदेशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria