Declension table of haimavata

Deva

NeuterSingularDualPlural
Nominativehaimavatam haimavate haimavatāni
Vocativehaimavata haimavate haimavatāni
Accusativehaimavatam haimavate haimavatāni
Instrumentalhaimavatena haimavatābhyām haimavataiḥ
Dativehaimavatāya haimavatābhyām haimavatebhyaḥ
Ablativehaimavatāt haimavatābhyām haimavatebhyaḥ
Genitivehaimavatasya haimavatayoḥ haimavatānām
Locativehaimavate haimavatayoḥ haimavateṣu

Compound haimavata -

Adverb -haimavatam -haimavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria