Declension table of ?hadyamāna

Deva

NeuterSingularDualPlural
Nominativehadyamānam hadyamāne hadyamānāni
Vocativehadyamāna hadyamāne hadyamānāni
Accusativehadyamānam hadyamāne hadyamānāni
Instrumentalhadyamānena hadyamānābhyām hadyamānaiḥ
Dativehadyamānāya hadyamānābhyām hadyamānebhyaḥ
Ablativehadyamānāt hadyamānābhyām hadyamānebhyaḥ
Genitivehadyamānasya hadyamānayoḥ hadyamānānām
Locativehadyamāne hadyamānayoḥ hadyamāneṣu

Compound hadyamāna -

Adverb -hadyamānam -hadyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria