Declension table of ?hadat

Deva

NeuterSingularDualPlural
Nominativehadat hadantī hadatī hadanti
Vocativehadat hadantī hadatī hadanti
Accusativehadat hadantī hadatī hadanti
Instrumentalhadatā hadadbhyām hadadbhiḥ
Dativehadate hadadbhyām hadadbhyaḥ
Ablativehadataḥ hadadbhyām hadadbhyaḥ
Genitivehadataḥ hadatoḥ hadatām
Locativehadati hadatoḥ hadatsu

Adverb -hadatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria