सुबन्तावली ?हदत्

Roma

पुमान्एकद्विबहु
प्रथमाहदन् हदन्तौ हदन्तः
सम्बोधनम्हदन् हदन्तौ हदन्तः
द्वितीयाहदन्तम् हदन्तौ हदतः
तृतीयाहदता हदद्भ्याम् हदद्भिः
चतुर्थीहदते हदद्भ्याम् हदद्भ्यः
पञ्चमीहदतः हदद्भ्याम् हदद्भ्यः
षष्ठीहदतः हदतोः हदताम्
सप्तमीहदति हदतोः हदत्सु

समास हदत्

अव्यय ॰हदन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria