Declension table of ?hadat

Deva

MasculineSingularDualPlural
Nominativehadan hadantau hadantaḥ
Vocativehadan hadantau hadantaḥ
Accusativehadantam hadantau hadataḥ
Instrumentalhadatā hadadbhyām hadadbhiḥ
Dativehadate hadadbhyām hadadbhyaḥ
Ablativehadataḥ hadadbhyām hadadbhyaḥ
Genitivehadataḥ hadatoḥ hadatām
Locativehadati hadatoḥ hadatsu

Compound hadat -

Adverb -hadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria