Declension table of ?hadantī

Deva

FeminineSingularDualPlural
Nominativehadantī hadantyau hadantyaḥ
Vocativehadanti hadantyau hadantyaḥ
Accusativehadantīm hadantyau hadantīḥ
Instrumentalhadantyā hadantībhyām hadantībhiḥ
Dativehadantyai hadantībhyām hadantībhyaḥ
Ablativehadantyāḥ hadantībhyām hadantībhyaḥ
Genitivehadantyāḥ hadantyoḥ hadantīnām
Locativehadantyām hadantyoḥ hadantīṣu

Compound hadanti - hadantī -

Adverb -hadanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria