Declension table of ?hāyanottama

Deva

MasculineSingularDualPlural
Nominativehāyanottamaḥ hāyanottamau hāyanottamāḥ
Vocativehāyanottama hāyanottamau hāyanottamāḥ
Accusativehāyanottamam hāyanottamau hāyanottamān
Instrumentalhāyanottamena hāyanottamābhyām hāyanottamaiḥ hāyanottamebhiḥ
Dativehāyanottamāya hāyanottamābhyām hāyanottamebhyaḥ
Ablativehāyanottamāt hāyanottamābhyām hāyanottamebhyaḥ
Genitivehāyanottamasya hāyanottamayoḥ hāyanottamānām
Locativehāyanottame hāyanottamayoḥ hāyanottameṣu

Compound hāyanottama -

Adverb -hāyanottamam -hāyanottamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria