Declension table of hāyanasundara

Deva

MasculineSingularDualPlural
Nominativehāyanasundaraḥ hāyanasundarau hāyanasundarāḥ
Vocativehāyanasundara hāyanasundarau hāyanasundarāḥ
Accusativehāyanasundaram hāyanasundarau hāyanasundarān
Instrumentalhāyanasundareṇa hāyanasundarābhyām hāyanasundaraiḥ hāyanasundarebhiḥ
Dativehāyanasundarāya hāyanasundarābhyām hāyanasundarebhyaḥ
Ablativehāyanasundarāt hāyanasundarābhyām hāyanasundarebhyaḥ
Genitivehāyanasundarasya hāyanasundarayoḥ hāyanasundarāṇām
Locativehāyanasundare hāyanasundarayoḥ hāyanasundareṣu

Compound hāyanasundara -

Adverb -hāyanasundaram -hāyanasundarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria