Declension table of ?hāvirdhāna

Deva

NeuterSingularDualPlural
Nominativehāvirdhānam hāvirdhāne hāvirdhānāni
Vocativehāvirdhāna hāvirdhāne hāvirdhānāni
Accusativehāvirdhānam hāvirdhāne hāvirdhānāni
Instrumentalhāvirdhānena hāvirdhānābhyām hāvirdhānaiḥ
Dativehāvirdhānāya hāvirdhānābhyām hāvirdhānebhyaḥ
Ablativehāvirdhānāt hāvirdhānābhyām hāvirdhānebhyaḥ
Genitivehāvirdhānasya hāvirdhānayoḥ hāvirdhānānām
Locativehāvirdhāne hāvirdhānayoḥ hāvirdhāneṣu

Compound hāvirdhāna -

Adverb -hāvirdhānam -hāvirdhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria