Declension table of hātavya

Deva

MasculineSingularDualPlural
Nominativehātavyaḥ hātavyau hātavyāḥ
Vocativehātavya hātavyau hātavyāḥ
Accusativehātavyam hātavyau hātavyān
Instrumentalhātavyena hātavyābhyām hātavyaiḥ hātavyebhiḥ
Dativehātavyāya hātavyābhyām hātavyebhyaḥ
Ablativehātavyāt hātavyābhyām hātavyebhyaḥ
Genitivehātavyasya hātavyayoḥ hātavyānām
Locativehātavye hātavyayoḥ hātavyeṣu

Compound hātavya -

Adverb -hātavyam -hātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria