Declension table of hātavat

Deva

NeuterSingularDualPlural
Nominativehātavat hātavantī hātavatī hātavanti
Vocativehātavat hātavantī hātavatī hātavanti
Accusativehātavat hātavantī hātavatī hātavanti
Instrumentalhātavatā hātavadbhyām hātavadbhiḥ
Dativehātavate hātavadbhyām hātavadbhyaḥ
Ablativehātavataḥ hātavadbhyām hātavadbhyaḥ
Genitivehātavataḥ hātavatoḥ hātavatām
Locativehātavati hātavatoḥ hātavatsu

Adverb -hātavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria