Declension table of hātavat

Deva

MasculineSingularDualPlural
Nominativehātavān hātavantau hātavantaḥ
Vocativehātavan hātavantau hātavantaḥ
Accusativehātavantam hātavantau hātavataḥ
Instrumentalhātavatā hātavadbhyām hātavadbhiḥ
Dativehātavate hātavadbhyām hātavadbhyaḥ
Ablativehātavataḥ hātavadbhyām hātavadbhyaḥ
Genitivehātavataḥ hātavatoḥ hātavatām
Locativehātavati hātavatoḥ hātavatsu

Compound hātavat -

Adverb -hātavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria