Declension table of hāta

Deva

MasculineSingularDualPlural
Nominativehātaḥ hātau hātāḥ
Vocativehāta hātau hātāḥ
Accusativehātam hātau hātān
Instrumentalhātena hātābhyām hātaiḥ hātebhiḥ
Dativehātāya hātābhyām hātebhyaḥ
Ablativehātāt hātābhyām hātebhyaḥ
Genitivehātasya hātayoḥ hātānām
Locativehāte hātayoḥ hāteṣu

Compound hāta -

Adverb -hātam -hātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria