Declension table of hāsyavyaṅgya

Deva

MasculineSingularDualPlural
Nominativehāsyavyaṅgyaḥ hāsyavyaṅgyau hāsyavyaṅgyāḥ
Vocativehāsyavyaṅgya hāsyavyaṅgyau hāsyavyaṅgyāḥ
Accusativehāsyavyaṅgyam hāsyavyaṅgyau hāsyavyaṅgyān
Instrumentalhāsyavyaṅgyena hāsyavyaṅgyābhyām hāsyavyaṅgyaiḥ hāsyavyaṅgyebhiḥ
Dativehāsyavyaṅgyāya hāsyavyaṅgyābhyām hāsyavyaṅgyebhyaḥ
Ablativehāsyavyaṅgyāt hāsyavyaṅgyābhyām hāsyavyaṅgyebhyaḥ
Genitivehāsyavyaṅgyasya hāsyavyaṅgyayoḥ hāsyavyaṅgyānām
Locativehāsyavyaṅgye hāsyavyaṅgyayoḥ hāsyavyaṅgyeṣu

Compound hāsyavyaṅgya -

Adverb -hāsyavyaṅgyam -hāsyavyaṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria