सुबन्तावली ?हास्यस्थायिभाव

Roma

पुमान्एकद्विबहु
प्रथमाहास्यस्थायिभावः हास्यस्थायिभावौ हास्यस्थायिभावाः
सम्बोधनम्हास्यस्थायिभाव हास्यस्थायिभावौ हास्यस्थायिभावाः
द्वितीयाहास्यस्थायिभावम् हास्यस्थायिभावौ हास्यस्थायिभावान्
तृतीयाहास्यस्थायिभावेन हास्यस्थायिभावाभ्याम् हास्यस्थायिभावैः हास्यस्थायिभावेभिः
चतुर्थीहास्यस्थायिभावाय हास्यस्थायिभावाभ्याम् हास्यस्थायिभावेभ्यः
पञ्चमीहास्यस्थायिभावात् हास्यस्थायिभावाभ्याम् हास्यस्थायिभावेभ्यः
षष्ठीहास्यस्थायिभावस्य हास्यस्थायिभावयोः हास्यस्थायिभावानाम्
सप्तमीहास्यस्थायिभावे हास्यस्थायिभावयोः हास्यस्थायिभावेषु

समास हास्यस्थायिभाव

अव्यय ॰हास्यस्थायिभावम् ॰हास्यस्थायिभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria