Declension table of ?hāsyarasavat

Deva

NeuterSingularDualPlural
Nominativehāsyarasavat hāsyarasavantī hāsyarasavatī hāsyarasavanti
Vocativehāsyarasavat hāsyarasavantī hāsyarasavatī hāsyarasavanti
Accusativehāsyarasavat hāsyarasavantī hāsyarasavatī hāsyarasavanti
Instrumentalhāsyarasavatā hāsyarasavadbhyām hāsyarasavadbhiḥ
Dativehāsyarasavate hāsyarasavadbhyām hāsyarasavadbhyaḥ
Ablativehāsyarasavataḥ hāsyarasavadbhyām hāsyarasavadbhyaḥ
Genitivehāsyarasavataḥ hāsyarasavatoḥ hāsyarasavatām
Locativehāsyarasavati hāsyarasavatoḥ hāsyarasavatsu

Adverb -hāsyarasavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria