Declension table of ?hāsyarasavat

Deva

MasculineSingularDualPlural
Nominativehāsyarasavān hāsyarasavantau hāsyarasavantaḥ
Vocativehāsyarasavan hāsyarasavantau hāsyarasavantaḥ
Accusativehāsyarasavantam hāsyarasavantau hāsyarasavataḥ
Instrumentalhāsyarasavatā hāsyarasavadbhyām hāsyarasavadbhiḥ
Dativehāsyarasavate hāsyarasavadbhyām hāsyarasavadbhyaḥ
Ablativehāsyarasavataḥ hāsyarasavadbhyām hāsyarasavadbhyaḥ
Genitivehāsyarasavataḥ hāsyarasavatoḥ hāsyarasavatām
Locativehāsyarasavati hāsyarasavatoḥ hāsyarasavatsu

Compound hāsyarasavat -

Adverb -hāsyarasavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria