सुबन्तावली ?हास्यरस

Roma

पुमान्एकद्विबहु
प्रथमाहास्यरसः हास्यरसौ हास्यरसाः
सम्बोधनम्हास्यरस हास्यरसौ हास्यरसाः
द्वितीयाहास्यरसम् हास्यरसौ हास्यरसान्
तृतीयाहास्यरसेन हास्यरसाभ्याम् हास्यरसैः हास्यरसेभिः
चतुर्थीहास्यरसाय हास्यरसाभ्याम् हास्यरसेभ्यः
पञ्चमीहास्यरसात् हास्यरसाभ्याम् हास्यरसेभ्यः
षष्ठीहास्यरसस्य हास्यरसयोः हास्यरसानाम्
सप्तमीहास्यरसे हास्यरसयोः हास्यरसेषु

समास हास्यरस

अव्यय ॰हास्यरसम् ॰हास्यरसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria