Declension table of ?hāsyadidṛkṣu

Deva

NeuterSingularDualPlural
Nominativehāsyadidṛkṣu hāsyadidṛkṣuṇī hāsyadidṛkṣūṇi
Vocativehāsyadidṛkṣu hāsyadidṛkṣuṇī hāsyadidṛkṣūṇi
Accusativehāsyadidṛkṣu hāsyadidṛkṣuṇī hāsyadidṛkṣūṇi
Instrumentalhāsyadidṛkṣuṇā hāsyadidṛkṣubhyām hāsyadidṛkṣubhiḥ
Dativehāsyadidṛkṣuṇe hāsyadidṛkṣubhyām hāsyadidṛkṣubhyaḥ
Ablativehāsyadidṛkṣuṇaḥ hāsyadidṛkṣubhyām hāsyadidṛkṣubhyaḥ
Genitivehāsyadidṛkṣuṇaḥ hāsyadidṛkṣuṇoḥ hāsyadidṛkṣūṇām
Locativehāsyadidṛkṣuṇi hāsyadidṛkṣuṇoḥ hāsyadidṛkṣuṣu

Compound hāsyadidṛkṣu -

Adverb -hāsyadidṛkṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria