सुबन्तावली ?हास्यदिदृक्षु

Roma

पुमान्एकद्विबहु
प्रथमाहास्यदिदृक्षुः हास्यदिदृक्षू हास्यदिदृक्षवः
सम्बोधनम्हास्यदिदृक्षो हास्यदिदृक्षू हास्यदिदृक्षवः
द्वितीयाहास्यदिदृक्षुम् हास्यदिदृक्षू हास्यदिदृक्षून्
तृतीयाहास्यदिदृक्षुणा हास्यदिदृक्षुभ्याम् हास्यदिदृक्षुभिः
चतुर्थीहास्यदिदृक्षवे हास्यदिदृक्षुभ्याम् हास्यदिदृक्षुभ्यः
पञ्चमीहास्यदिदृक्षोः हास्यदिदृक्षुभ्याम् हास्यदिदृक्षुभ्यः
षष्ठीहास्यदिदृक्षोः हास्यदिदृक्ष्वोः हास्यदिदृक्षूणाम्
सप्तमीहास्यदिदृक्षौ हास्यदिदृक्ष्वोः हास्यदिदृक्षुषु

समास हास्यदिदृक्षु

अव्यय ॰हास्यदिदृक्षु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria