Declension table of hāsyābhāsa

Deva

MasculineSingularDualPlural
Nominativehāsyābhāsaḥ hāsyābhāsau hāsyābhāsāḥ
Vocativehāsyābhāsa hāsyābhāsau hāsyābhāsāḥ
Accusativehāsyābhāsam hāsyābhāsau hāsyābhāsān
Instrumentalhāsyābhāsena hāsyābhāsābhyām hāsyābhāsaiḥ hāsyābhāsebhiḥ
Dativehāsyābhāsāya hāsyābhāsābhyām hāsyābhāsebhyaḥ
Ablativehāsyābhāsāt hāsyābhāsābhyām hāsyābhāsebhyaḥ
Genitivehāsyābhāsasya hāsyābhāsayoḥ hāsyābhāsānām
Locativehāsyābhāse hāsyābhāsayoḥ hāsyābhāseṣu

Compound hāsyābhāsa -

Adverb -hāsyābhāsam -hāsyābhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria