Declension table of ?hāstinā

Deva

FeminineSingularDualPlural
Nominativehāstinā hāstine hāstināḥ
Vocativehāstine hāstine hāstināḥ
Accusativehāstinām hāstine hāstināḥ
Instrumentalhāstinayā hāstinābhyām hāstinābhiḥ
Dativehāstināyai hāstinābhyām hāstinābhyaḥ
Ablativehāstināyāḥ hāstinābhyām hāstinābhyaḥ
Genitivehāstināyāḥ hāstinayoḥ hāstinānām
Locativehāstināyām hāstinayoḥ hāstināsu

Adverb -hāstinam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria