Declension table of ?hāsta

Deva

MasculineSingularDualPlural
Nominativehāstaḥ hāstau hāstāḥ
Vocativehāsta hāstau hāstāḥ
Accusativehāstam hāstau hāstān
Instrumentalhāstena hāstābhyām hāstaiḥ hāstebhiḥ
Dativehāstāya hāstābhyām hāstebhyaḥ
Ablativehāstāt hāstābhyām hāstebhyaḥ
Genitivehāstasya hāstayoḥ hāstānām
Locativehāste hāstayoḥ hāsteṣu

Compound hāsta -

Adverb -hāstam -hāstāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria