Declension table of ?hāsitavat

Deva

NeuterSingularDualPlural
Nominativehāsitavat hāsitavantī hāsitavatī hāsitavanti
Vocativehāsitavat hāsitavantī hāsitavatī hāsitavanti
Accusativehāsitavat hāsitavantī hāsitavatī hāsitavanti
Instrumentalhāsitavatā hāsitavadbhyām hāsitavadbhiḥ
Dativehāsitavate hāsitavadbhyām hāsitavadbhyaḥ
Ablativehāsitavataḥ hāsitavadbhyām hāsitavadbhyaḥ
Genitivehāsitavataḥ hāsitavatoḥ hāsitavatām
Locativehāsitavati hāsitavatoḥ hāsitavatsu

Adverb -hāsitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria