Declension table of ?hāsitavat

Deva

MasculineSingularDualPlural
Nominativehāsitavān hāsitavantau hāsitavantaḥ
Vocativehāsitavan hāsitavantau hāsitavantaḥ
Accusativehāsitavantam hāsitavantau hāsitavataḥ
Instrumentalhāsitavatā hāsitavadbhyām hāsitavadbhiḥ
Dativehāsitavate hāsitavadbhyām hāsitavadbhyaḥ
Ablativehāsitavataḥ hāsitavadbhyām hāsitavadbhyaḥ
Genitivehāsitavataḥ hāsitavatoḥ hāsitavatām
Locativehāsitavati hāsitavatoḥ hāsitavatsu

Compound hāsitavat -

Adverb -hāsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria