सुबन्तावली ?हासयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाहासयिष्यन्ती हासयिष्यन्त्यौ हासयिष्यन्त्यः
सम्बोधनम्हासयिष्यन्ति हासयिष्यन्त्यौ हासयिष्यन्त्यः
द्वितीयाहासयिष्यन्तीम् हासयिष्यन्त्यौ हासयिष्यन्तीः
तृतीयाहासयिष्यन्त्या हासयिष्यन्तीभ्याम् हासयिष्यन्तीभिः
चतुर्थीहासयिष्यन्त्यै हासयिष्यन्तीभ्याम् हासयिष्यन्तीभ्यः
पञ्चमीहासयिष्यन्त्याः हासयिष्यन्तीभ्याम् हासयिष्यन्तीभ्यः
षष्ठीहासयिष्यन्त्याः हासयिष्यन्त्योः हासयिष्यन्तीनाम्
सप्तमीहासयिष्यन्त्याम् हासयिष्यन्त्योः हासयिष्यन्तीषु

समास हासयिष्यन्ति हासयिष्यन्ती

अव्यय ॰हासयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria