Declension table of ?hāsayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativehāsayiṣyamāṇam hāsayiṣyamāṇe hāsayiṣyamāṇāni
Vocativehāsayiṣyamāṇa hāsayiṣyamāṇe hāsayiṣyamāṇāni
Accusativehāsayiṣyamāṇam hāsayiṣyamāṇe hāsayiṣyamāṇāni
Instrumentalhāsayiṣyamāṇena hāsayiṣyamāṇābhyām hāsayiṣyamāṇaiḥ
Dativehāsayiṣyamāṇāya hāsayiṣyamāṇābhyām hāsayiṣyamāṇebhyaḥ
Ablativehāsayiṣyamāṇāt hāsayiṣyamāṇābhyām hāsayiṣyamāṇebhyaḥ
Genitivehāsayiṣyamāṇasya hāsayiṣyamāṇayoḥ hāsayiṣyamāṇānām
Locativehāsayiṣyamāṇe hāsayiṣyamāṇayoḥ hāsayiṣyamāṇeṣu

Compound hāsayiṣyamāṇa -

Adverb -hāsayiṣyamāṇam -hāsayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria