Declension table of ?hāsavatī

Deva

FeminineSingularDualPlural
Nominativehāsavatī hāsavatyau hāsavatyaḥ
Vocativehāsavati hāsavatyau hāsavatyaḥ
Accusativehāsavatīm hāsavatyau hāsavatīḥ
Instrumentalhāsavatyā hāsavatībhyām hāsavatībhiḥ
Dativehāsavatyai hāsavatībhyām hāsavatībhyaḥ
Ablativehāsavatyāḥ hāsavatībhyām hāsavatībhyaḥ
Genitivehāsavatyāḥ hāsavatyoḥ hāsavatīnām
Locativehāsavatyām hāsavatyoḥ hāsavatīṣu

Compound hāsavati - hāsavatī -

Adverb -hāsavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria