Declension table of ?hāsana

Deva

MasculineSingularDualPlural
Nominativehāsanaḥ hāsanau hāsanāḥ
Vocativehāsana hāsanau hāsanāḥ
Accusativehāsanam hāsanau hāsanān
Instrumentalhāsanena hāsanābhyām hāsanaiḥ hāsanebhiḥ
Dativehāsanāya hāsanābhyām hāsanebhyaḥ
Ablativehāsanāt hāsanābhyām hāsanebhyaḥ
Genitivehāsanasya hāsanayoḥ hāsanānām
Locativehāsane hāsanayoḥ hāsaneṣu

Compound hāsana -

Adverb -hāsanam -hāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria