Declension table of ?hāryamāṇa

Deva

MasculineSingularDualPlural
Nominativehāryamāṇaḥ hāryamāṇau hāryamāṇāḥ
Vocativehāryamāṇa hāryamāṇau hāryamāṇāḥ
Accusativehāryamāṇam hāryamāṇau hāryamāṇān
Instrumentalhāryamāṇena hāryamāṇābhyām hāryamāṇaiḥ hāryamāṇebhiḥ
Dativehāryamāṇāya hāryamāṇābhyām hāryamāṇebhyaḥ
Ablativehāryamāṇāt hāryamāṇābhyām hāryamāṇebhyaḥ
Genitivehāryamāṇasya hāryamāṇayoḥ hāryamāṇānām
Locativehāryamāṇe hāryamāṇayoḥ hāryamāṇeṣu

Compound hāryamāṇa -

Adverb -hāryamāṇam -hāryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria