Declension table of ?hāruka

Deva

NeuterSingularDualPlural
Nominativehārukam hāruke hārukāṇi
Vocativehāruka hāruke hārukāṇi
Accusativehārukam hāruke hārukāṇi
Instrumentalhārukeṇa hārukābhyām hārukaiḥ
Dativehārukāya hārukābhyām hārukebhyaḥ
Ablativehārukāt hārukābhyām hārukebhyaḥ
Genitivehārukasya hārukayoḥ hārukāṇām
Locativehāruke hārukayoḥ hārukeṣu

Compound hāruka -

Adverb -hārukam -hārukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria