Declension table of ?hāruka

Deva

MasculineSingularDualPlural
Nominativehārukaḥ hārukau hārukāḥ
Vocativehāruka hārukau hārukāḥ
Accusativehārukam hārukau hārukān
Instrumentalhārukeṇa hārukābhyām hārukaiḥ hārukebhiḥ
Dativehārukāya hārukābhyām hārukebhyaḥ
Ablativehārukāt hārukābhyām hārukebhyaḥ
Genitivehārukasya hārukayoḥ hārukāṇām
Locativehāruke hārukayoḥ hārukeṣu

Compound hāruka -

Adverb -hārukam -hārukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria