सुबन्तावली ?हारितीपुत्र

Roma

पुमान्एकद्विबहु
प्रथमाहारितीपुत्रः हारितीपुत्रौ हारितीपुत्राः
सम्बोधनम्हारितीपुत्र हारितीपुत्रौ हारितीपुत्राः
द्वितीयाहारितीपुत्रम् हारितीपुत्रौ हारितीपुत्रान्
तृतीयाहारितीपुत्रेण हारितीपुत्राभ्याम् हारितीपुत्रैः हारितीपुत्रेभिः
चतुर्थीहारितीपुत्राय हारितीपुत्राभ्याम् हारितीपुत्रेभ्यः
पञ्चमीहारितीपुत्रात् हारितीपुत्राभ्याम् हारितीपुत्रेभ्यः
षष्ठीहारितीपुत्रस्य हारितीपुत्रयोः हारितीपुत्राणाम्
सप्तमीहारितीपुत्रे हारितीपुत्रयोः हारितीपुत्रेषु

समास हारितीपुत्र

अव्यय ॰हारितीपुत्रम् ॰हारितीपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria