Declension table of ?hāritayajñā

Deva

FeminineSingularDualPlural
Nominativehāritayajñā hāritayajñe hāritayajñāḥ
Vocativehāritayajñe hāritayajñe hāritayajñāḥ
Accusativehāritayajñām hāritayajñe hāritayajñāḥ
Instrumentalhāritayajñayā hāritayajñābhyām hāritayajñābhiḥ
Dativehāritayajñāyai hāritayajñābhyām hāritayajñābhyaḥ
Ablativehāritayajñāyāḥ hāritayajñābhyām hāritayajñābhyaḥ
Genitivehāritayajñāyāḥ hāritayajñayoḥ hāritayajñānām
Locativehāritayajñāyām hāritayajñayoḥ hāritayajñāsu

Adverb -hāritayajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria