Declension table of ?hāritavat

Deva

MasculineSingularDualPlural
Nominativehāritavān hāritavantau hāritavantaḥ
Vocativehāritavan hāritavantau hāritavantaḥ
Accusativehāritavantam hāritavantau hāritavataḥ
Instrumentalhāritavatā hāritavadbhyām hāritavadbhiḥ
Dativehāritavate hāritavadbhyām hāritavadbhyaḥ
Ablativehāritavataḥ hāritavadbhyām hāritavadbhyaḥ
Genitivehāritavataḥ hāritavatoḥ hāritavatām
Locativehāritavati hāritavatoḥ hāritavatsu

Compound hāritavat -

Adverb -hāritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria