Declension table of hārita_2

Deva

MasculineSingularDualPlural
Nominativehāritaḥ hāritau hāritāḥ
Vocativehārita hāritau hāritāḥ
Accusativehāritam hāritau hāritān
Instrumentalhāritena hāritābhyām hāritaiḥ hāritebhiḥ
Dativehāritāya hāritābhyām hāritebhyaḥ
Ablativehāritāt hāritābhyām hāritebhyaḥ
Genitivehāritasya hāritayoḥ hāritānām
Locativehārite hāritayoḥ hāriteṣu

Compound hārita -

Adverb -hāritam -hāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria