सुबन्तावली ?हारिकर्णीपुत्र

Roma

पुमान्एकद्विबहु
प्रथमाहारिकर्णीपुत्रः हारिकर्णीपुत्रौ हारिकर्णीपुत्राः
सम्बोधनम्हारिकर्णीपुत्र हारिकर्णीपुत्रौ हारिकर्णीपुत्राः
द्वितीयाहारिकर्णीपुत्रम् हारिकर्णीपुत्रौ हारिकर्णीपुत्रान्
तृतीयाहारिकर्णीपुत्रेण हारिकर्णीपुत्राभ्याम् हारिकर्णीपुत्रैः हारिकर्णीपुत्रेभिः
चतुर्थीहारिकर्णीपुत्राय हारिकर्णीपुत्राभ्याम् हारिकर्णीपुत्रेभ्यः
पञ्चमीहारिकर्णीपुत्रात् हारिकर्णीपुत्राभ्याम् हारिकर्णीपुत्रेभ्यः
षष्ठीहारिकर्णीपुत्रस्य हारिकर्णीपुत्रयोः हारिकर्णीपुत्राणाम्
सप्तमीहारिकर्णीपुत्रे हारिकर्णीपुत्रयोः हारिकर्णीपुत्रेषु

समास हारिकर्णीपुत्र

अव्यय ॰हारिकर्णीपुत्रम् ॰हारिकर्णीपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria