Declension table of ?hārika

Deva

MasculineSingularDualPlural
Nominativehārikaḥ hārikau hārikāḥ
Vocativehārika hārikau hārikāḥ
Accusativehārikam hārikau hārikān
Instrumentalhārikeṇa hārikābhyām hārikaiḥ hārikebhiḥ
Dativehārikāya hārikābhyām hārikebhyaḥ
Ablativehārikāt hārikābhyām hārikebhyaḥ
Genitivehārikasya hārikayoḥ hārikāṇām
Locativehārike hārikayoḥ hārikeṣu

Compound hārika -

Adverb -hārikam -hārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria