Declension table of ?hārikaṇṭha

Deva

NeuterSingularDualPlural
Nominativehārikaṇṭham hārikaṇṭhe hārikaṇṭhāni
Vocativehārikaṇṭha hārikaṇṭhe hārikaṇṭhāni
Accusativehārikaṇṭham hārikaṇṭhe hārikaṇṭhāni
Instrumentalhārikaṇṭhena hārikaṇṭhābhyām hārikaṇṭhaiḥ
Dativehārikaṇṭhāya hārikaṇṭhābhyām hārikaṇṭhebhyaḥ
Ablativehārikaṇṭhāt hārikaṇṭhābhyām hārikaṇṭhebhyaḥ
Genitivehārikaṇṭhasya hārikaṇṭhayoḥ hārikaṇṭhānām
Locativehārikaṇṭhe hārikaṇṭhayoḥ hārikaṇṭheṣu

Compound hārikaṇṭha -

Adverb -hārikaṇṭham -hārikaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria