Declension table of ?hārikaṇṭha

Deva

MasculineSingularDualPlural
Nominativehārikaṇṭhaḥ hārikaṇṭhau hārikaṇṭhāḥ
Vocativehārikaṇṭha hārikaṇṭhau hārikaṇṭhāḥ
Accusativehārikaṇṭham hārikaṇṭhau hārikaṇṭhān
Instrumentalhārikaṇṭhena hārikaṇṭhābhyām hārikaṇṭhaiḥ hārikaṇṭhebhiḥ
Dativehārikaṇṭhāya hārikaṇṭhābhyām hārikaṇṭhebhyaḥ
Ablativehārikaṇṭhāt hārikaṇṭhābhyām hārikaṇṭhebhyaḥ
Genitivehārikaṇṭhasya hārikaṇṭhayoḥ hārikaṇṭhānām
Locativehārikaṇṭhe hārikaṇṭhayoḥ hārikaṇṭheṣu

Compound hārikaṇṭha -

Adverb -hārikaṇṭham -hārikaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria