Declension table of ?hārītaśikṣā

Deva

FeminineSingularDualPlural
Nominativehārītaśikṣā hārītaśikṣe hārītaśikṣāḥ
Vocativehārītaśikṣe hārītaśikṣe hārītaśikṣāḥ
Accusativehārītaśikṣām hārītaśikṣe hārītaśikṣāḥ
Instrumentalhārītaśikṣayā hārītaśikṣābhyām hārītaśikṣābhiḥ
Dativehārītaśikṣāyai hārītaśikṣābhyām hārītaśikṣābhyaḥ
Ablativehārītaśikṣāyāḥ hārītaśikṣābhyām hārītaśikṣābhyaḥ
Genitivehārītaśikṣāyāḥ hārītaśikṣayoḥ hārītaśikṣāṇām
Locativehārītaśikṣāyām hārītaśikṣayoḥ hārītaśikṣāsu

Adverb -hārītaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria