Declension table of hāridrumata

Deva

MasculineSingularDualPlural
Nominativehāridrumataḥ hāridrumatau hāridrumatāḥ
Vocativehāridrumata hāridrumatau hāridrumatāḥ
Accusativehāridrumatam hāridrumatau hāridrumatān
Instrumentalhāridrumatena hāridrumatābhyām hāridrumataiḥ hāridrumatebhiḥ
Dativehāridrumatāya hāridrumatābhyām hāridrumatebhyaḥ
Ablativehāridrumatāt hāridrumatābhyām hāridrumatebhyaḥ
Genitivehāridrumatasya hāridrumatayoḥ hāridrumatānām
Locativehāridrumate hāridrumatayoḥ hāridrumateṣu

Compound hāridrumata -

Adverb -hāridrumatam -hāridrumatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria