Declension table of ?hāriṣeṇi

Deva

MasculineSingularDualPlural
Nominativehāriṣeṇiḥ hāriṣeṇī hāriṣeṇayaḥ
Vocativehāriṣeṇe hāriṣeṇī hāriṣeṇayaḥ
Accusativehāriṣeṇim hāriṣeṇī hāriṣeṇīn
Instrumentalhāriṣeṇinā hāriṣeṇibhyām hāriṣeṇibhiḥ
Dativehāriṣeṇaye hāriṣeṇibhyām hāriṣeṇibhyaḥ
Ablativehāriṣeṇeḥ hāriṣeṇibhyām hāriṣeṇibhyaḥ
Genitivehāriṣeṇeḥ hāriṣeṇyoḥ hāriṣeṇīnām
Locativehāriṣeṇau hāriṣeṇyoḥ hāriṣeṇiṣu

Compound hāriṣeṇi -

Adverb -hāriṣeṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria