Declension table of ?hārayitavyā

Deva

FeminineSingularDualPlural
Nominativehārayitavyā hārayitavye hārayitavyāḥ
Vocativehārayitavye hārayitavye hārayitavyāḥ
Accusativehārayitavyām hārayitavye hārayitavyāḥ
Instrumentalhārayitavyayā hārayitavyābhyām hārayitavyābhiḥ
Dativehārayitavyāyai hārayitavyābhyām hārayitavyābhyaḥ
Ablativehārayitavyāyāḥ hārayitavyābhyām hārayitavyābhyaḥ
Genitivehārayitavyāyāḥ hārayitavyayoḥ hārayitavyānām
Locativehārayitavyāyām hārayitavyayoḥ hārayitavyāsu

Adverb -hārayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria