सुबन्तावली ?हारयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाहारयिष्यन्ती हारयिष्यन्त्यौ हारयिष्यन्त्यः
सम्बोधनम्हारयिष्यन्ति हारयिष्यन्त्यौ हारयिष्यन्त्यः
द्वितीयाहारयिष्यन्तीम् हारयिष्यन्त्यौ हारयिष्यन्तीः
तृतीयाहारयिष्यन्त्या हारयिष्यन्तीभ्याम् हारयिष्यन्तीभिः
चतुर्थीहारयिष्यन्त्यै हारयिष्यन्तीभ्याम् हारयिष्यन्तीभ्यः
पञ्चमीहारयिष्यन्त्याः हारयिष्यन्तीभ्याम् हारयिष्यन्तीभ्यः
षष्ठीहारयिष्यन्त्याः हारयिष्यन्त्योः हारयिष्यन्तीनाम्
सप्तमीहारयिष्यन्त्याम् हारयिष्यन्त्योः हारयिष्यन्तीषु

समास हारयिष्यन्ति हारयिष्यन्ती

अव्यय ॰हारयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria