Declension table of ?hārabhūṣika

Deva

MasculineSingularDualPlural
Nominativehārabhūṣikaḥ hārabhūṣikau hārabhūṣikāḥ
Vocativehārabhūṣika hārabhūṣikau hārabhūṣikāḥ
Accusativehārabhūṣikam hārabhūṣikau hārabhūṣikān
Instrumentalhārabhūṣikeṇa hārabhūṣikābhyām hārabhūṣikaiḥ hārabhūṣikebhiḥ
Dativehārabhūṣikāya hārabhūṣikābhyām hārabhūṣikebhyaḥ
Ablativehārabhūṣikāt hārabhūṣikābhyām hārabhūṣikebhyaḥ
Genitivehārabhūṣikasya hārabhūṣikayoḥ hārabhūṣikāṇām
Locativehārabhūṣike hārabhūṣikayoḥ hārabhūṣikeṣu

Compound hārabhūṣika -

Adverb -hārabhūṣikam -hārabhūṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria