Declension table of ?hāraṇīya

Deva

MasculineSingularDualPlural
Nominativehāraṇīyaḥ hāraṇīyau hāraṇīyāḥ
Vocativehāraṇīya hāraṇīyau hāraṇīyāḥ
Accusativehāraṇīyam hāraṇīyau hāraṇīyān
Instrumentalhāraṇīyena hāraṇīyābhyām hāraṇīyaiḥ hāraṇīyebhiḥ
Dativehāraṇīyāya hāraṇīyābhyām hāraṇīyebhyaḥ
Ablativehāraṇīyāt hāraṇīyābhyām hāraṇīyebhyaḥ
Genitivehāraṇīyasya hāraṇīyayoḥ hāraṇīyānām
Locativehāraṇīye hāraṇīyayoḥ hāraṇīyeṣu

Compound hāraṇīya -

Adverb -hāraṇīyam -hāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria