Declension table of ?hāpitavat

Deva

MasculineSingularDualPlural
Nominativehāpitavān hāpitavantau hāpitavantaḥ
Vocativehāpitavan hāpitavantau hāpitavantaḥ
Accusativehāpitavantam hāpitavantau hāpitavataḥ
Instrumentalhāpitavatā hāpitavadbhyām hāpitavadbhiḥ
Dativehāpitavate hāpitavadbhyām hāpitavadbhyaḥ
Ablativehāpitavataḥ hāpitavadbhyām hāpitavadbhyaḥ
Genitivehāpitavataḥ hāpitavatoḥ hāpitavatām
Locativehāpitavati hāpitavatoḥ hāpitavatsu

Compound hāpitavat -

Adverb -hāpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria