Declension table of ?hāpitā

Deva

FeminineSingularDualPlural
Nominativehāpitā hāpite hāpitāḥ
Vocativehāpite hāpite hāpitāḥ
Accusativehāpitām hāpite hāpitāḥ
Instrumentalhāpitayā hāpitābhyām hāpitābhiḥ
Dativehāpitāyai hāpitābhyām hāpitābhyaḥ
Ablativehāpitāyāḥ hāpitābhyām hāpitābhyaḥ
Genitivehāpitāyāḥ hāpitayoḥ hāpitānām
Locativehāpitāyām hāpitayoḥ hāpitāsu

Adverb -hāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria